प्रशिक्षण एवं पाठ्यक्रम

प्रशिक्षणम् एवं पाठ्यक्रम:

विभिन्नेषु विषयेषु नियमितसंगणकविषयान् अतिरिच्य संगणककेंद्रं
छात्राणा,, अनुसंधातृविदुषाम्, शैक्षणिक-अशैक्षणिकसहकर्मीणां शिक्षणप्रशिक्षणकार्यक्रममपि आयोजयति, येन ते संगणककौशलम् एवं विभिन्न सॉफ्टवेयर्स निमित्तं स्वकर्मणि ज्ञानं वर्धयन्तः भवन्ति।

I. प्रशिक्षणकार्यक्रम:

संगणककेंद्रेण सर्वान् सहकर्मिसदस्यानां विद्यापीठीयानुसंधानविदुषां, तेषां संगणकियकौशले आगतानां समस्यानां समाधानप्रदाने साहाय्यं कर्तुं लघ्वधिकस्य संगणकप्रशिक्षणकार्यक्रमस्य आयोजनमकरोत्।

II. डिप्लोमापाठ्यक्रम:

संगणककेंद्रं व्यावसायिकेभ्यः छात्रेभ्यः च व्यावसायिककौशलम् एवं ज्ञानवर्धनाय तथा च विश्विद्यालय: राजस्वोत्पन्नाय सप्ताहांते (शनिवासरे रविवासरे च) सेल्फ-फाइनेंस इति 01 वर्षीय: आंशकालिकस्य संगणकपाठ्यक्रमस्य सचालनं करोति।

  • कंप्यूटर अनुप्रयोग इत्यस्मिन् डिप्लोमा: (DCA):