वित्त - लेखानुभागः

वित्त - लेखानुभागः

कस्याश्चिदपि संस्थायाः सर्वाः क्रियाकलापाः लेखाविभागात् आरभ्यते उत वा लेखा विभागे समाप्यते। अतः लेखाविभागः संस्थायाः प्रतिदिनस्य क्रियाकलापेषु महत्त्वपूर्णयोगदानं ददते।

अस्माकं विश्वविद्यालयसन्दर्भेऽपि इदं पाल्यते तथा च लेखाविभागस्य उत्तरदायित्वानि मुख्यतः भागद्वये विभक्तुं शक्यन्ते :-

  • प्रतिदिनस्य दायित्वम् / कार्यम्
  • अन्यदायित्वम् / कार्यम्

लेखाविभागे शुल्कं प्राप्तुं धनप्राप्तिपत्रम्
Arrow-1
धनप्राप्तिपत्रस्य निरीक्षणम्
Arrow-1
सूचीपत्रनिर्माणम्
Arrow-1
सूचीपत्रस्य निरीक्षणम्
Arrow-1
सूचीपत्रस्य अनुमोदनम्
Arrow-1
धनपञ्जिकायां लेखनम्
Arrow-1
लेजर इत्यस्मिन् प्रविष्टिः
Arrow-1
मासिकलेखा निर्मेया
Arrow-1
वार्षिकलेखाः निर्मेयाः

लेखाविभागस्य अन्यत् दायित्वं कार्यं वा निम्नलिखितरीत्या अस्ति :-

  • मूलायव्ययकम् (बजट) अथवा संशोधितायव्ययकं (बजट) निर्मेयम्
  • विश्वविद्यालयस्य आयेन अथवा व्ययेन सम्बद्धाः सूचनाः तत्सम्बद्धमन्त्रालये अथवा अन्यविभागे प्रदेयाः
  • लेखानिरिक्षकेभ्यः सूचना उपलभ्या
  • प्रोविडेन्टफन्ड इत्यस्य सूचीनिर्माणम् अनुरक्षणञ्च
  • प्रोविडेनटफन्ड इत्यस्य राशिः निवेष्टव्या
  • मासिकवेतनम् अथवा निवृत्तिवेतनं निर्मेयम्
  • वेतने अथवा निवृत्तिवेतने आयकरस्य गणना, करकृन्तनस्य समये प्रदानञ्च
  • आयकरविवरणी निर्मेया

उपर्युक्तसूची सम्पूर्णा न अपि तु केवलं संकेतात्मिका वर्तते।

विश्वविद्यालयानुदानयोगः, श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्विद्यालयाय मुख्यशीर्षकद्वये अनुदानं प्रददते -

अयोजितावर्तनम्

नियोजितावर्तनम्

श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्विद्यालयस्य वार्षिकम् अयोजितावर्तनायव्ययकं (बजट) प्रायः रु० 600/- लक्षमस्ति। दशमपञ्चचवर्षीययोजनान्तर्गततया (1-4-2002 To 31-3-2007) विश्विद्यालय: आहत्य रु०0 401.25 लक्षं स्वीकृतमस्ति। विश्विद्यालयस्य अयोजितावर्तनायव्ययकं (बजट) प्रतिवर्षं प्रायः 10% इत्यस्मात् 15% इत्यस्य गत्या वर्धते।

विश्वविद्यालये लेखाविभागे गतिविधयः सुष्ठुरूपेण सञ्चरणाय कतिचन समितियः गठिताः सन्ति येषु निम्नौ द्वौ प्रमुखौ स्तः

  • वित्तसमितिः
  • निवेशसमितिः

आसु समितीषु मानवसंसाधनविकासमन्त्रालयः तथा च विश्वविद्यालयानुदानायोगः इत्यस्य अधिकारीगणः सदस्यत्वेन भवति।

विश्विद्यालयस्य लेखाविभागे निम्नलिखितधिकारिणः अथवा कर्मचारीगणः भवति -

  • वित्ताधिकारी - 1
  • सहायककुलसचिवः (लेखा) - 2
  • अनुभागाधिकारी - 1
  • सहायकः - 2
  • वरिष्ठलिपिकः - 2 येष्वेकः वित्त सञ्चयकेन भाव्यः
  • दतरी - 1
  • ग्रुप डी - 1

विश्विद्यालयलेखाविभागः अतिविकासशीलः तथा च 31 मार्च 2007 पर्यन्तं पूर्णरूपेण गणकीकृतम्भविष्यति ।

स्टाफविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 श्री संतोष कुमार श्रीवास्तव वित्त-लेखाविभागः वित्ताधिकारी
2 श्री अजयकुमारटण्डनः वित्त-लेखाविभागः उपकुलसचिवः
3 श्रीमती सुषमा डेमला वित्त-लेखाविभागः सहायककुलसचिवः
4 श्री राकेशकाण्डपालः वित्त-लेखाविभागः अनुभागाधिकारी
5 श्री दिनेशकुमारः वित्त-लेखाविभागः निजी सचिवः
6 श्री ओमप्रकाशकौशिकः वित्त-लेखाविभागः सहायकः
7 श्री रमेशकुमार वित्त-लेखाविभागः वरिष्टलिपिकः
8 श्री संजीवसिंहचौहानः वित्त-लेखाविभागः सहायकः
9 श्रीमती दीपिका राणा वित्त-लेखाविभागः कनिष्टलिपिकः
10 श्री राममिलनः वित्त-लेखाविभागः बहुकार्यकर्मचारी