School of Sahitya & Sanskriti

श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्विद्यालय: साहित्यसंस्कृतिसंघ्कायः भारतीयवाघ्मयस्य भारतीयसंस्कृतेश्च अध्ययनाय प्रमुखकेन्द्रं भवति। ‘‘संगीत-साहित्यकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः इति सर्वविदितमेव। वस्तुतः शैक्षणिकोपक्रमं संवधर््यितुं सघ्कायस्य प्रबु(प्राध्यापकैः प्रतिवर्षं व्याख्यानमाला-संगोष्ठ्यादयः आयोज्यन्ते। राष्ट्रिय-अन्ताराष्ट्रियसंगोष्ठीषु प्राध्यापकानां शोध्पत्रावाचनं, मुख्यातिथिव्याख्यानं, अध्यक्षमहोदयस्य च गरिमामयं व्याख्यानं भवति। एतत्सर्वं समुन्नतराष्ट्रनिर्माणे उपयोगि भवति। सघ्काये{स्मिन् साहित्य-पुराणेतिहास- प्राकृतभाषाविभागाः कार्यरताश्च सन्ति। छात्राकल्याणाय अध्ययने गुणवत्ता-सम्पादनाय, नैट, जे.आ.एपफ. इत्यादि प्रतिस्पर्धत्मकपरीक्षासु उत्तीर्णताप्राप्तये विशेषकक्ष्याः रेमिडियलकक्षा नाम्ना आयोज्यन्ते। अध्यापकैः एतत्सघ्कायपक्षतः शास्त्राी;बी.ए.द्ध, आचार्य ;एम.ए.द्ध, विशिष्टाचार्य ;एम.पिफल.द्ध, विद्यावारिध् ि;पीएच.डी.द्ध च्छात्राणां च सर्वांगीणविकासाय शोध्नबोध्योः सदा प्रयासः प्रचलति। अतिरिक्तसमये पाठ्यक्रममतिरिच्य श्लोकावृत्तिः, अन्त्याक्षरी, समस्यापूर्तिः, श्लोकरचना, संस्कृतसाहित्यस्य अनुवादः, काश्मीरवाघ्मयानुशीलनम् इत्यादिविषयाणां च शिक्षणं प्रदीयते।