पुस्तकालयसन्दर्भे

महामहोपाध्यायः पद्मश्रीः डॉo मण्डनमिश्रग्रन्थालयः

महामहोपाध्यायः पद्मश्रीः डॉ मण्डनमिश्रग्रन्थालयः विश्विद्यालयस्य शैक्षणिके एवं शोधगतिविधिषु सातत्येन सहभागी एवं सक्रियः वर्तते। तथा अयं ग्रन्थालयः स्वस्यपारम्परिकम् एवम् आधुनिकसङ्ग्रहेभ्यः विख्यातोऽस्तिl संस्कृतवाङ्गमयस्य विविधानाम् आयामानां सङ्ग्रहः अस्य ग्रन्थालयस्य विशेषतास्ति। तथा वेदपुराणोपनिषद्धर्मशास्त्रयोगज्योतिर्व्याकरणवास्तुसाहित्यदर्शनपौरोहित्यायुर्वेदादीनां श्रेष्ठसङ्ग्रहः एनम् अतिविशिष्टस्वरुपं प्रदीयते lशिक्षादर्शनमनोविज्ञानहिन्द्याङ्ग्लसाहित्यकाराणां, तथान्यसमकालीनसाहित्यकाराणां रचनासङ्ग्रहः एनं ज्ञानभण्डारश्रेण्याम् आदधाति l विभिन्नविषयसम्बन्धिताः लक्षाधिकाः ग्रन्थाः ग्रन्थालये उपलब्धास्सन्तिl
विश्विद्यालपुस्तकालयः न केवलं विश्वविद्यालयसदस्यानां प्रत्युत् समेभ्यः संस्कृतस्नेहिजनेभ्यः पुस्तकालयसदयस्ता प्रदीयते ये अस्मिन् क्षेत्रेऽध्ययनम् एवं शोधकर्तुं वाञ्छन्ति तेभ्यः समेभ्यः प्रदीयते। इत्थमयं पुस्तकालयः संस्कृताध्ययने एवं प्रसारे स्वमहत्वपूर्णां भूमिकां निर्वहति l