पुस्तकालयनीतिः

भौतिकसत्यापननीतिः

पुस्तकालये भौतिकसत्यापनम् एका नियमितप्रक्रियास्ति। भौतिकसत्यापनप्रक्रिया सामान्यवित्तीयनियमप्रावधानान्तर्गतं क्रियते।

राइट आफ / वीडआउट नीतिः

पुस्तकालये पुस्तकानां निस्सारणप्रक्रिया भारतसर्वकारस्य विश्वविद्यालयानुदानायोगस्य / विद्यापीठस्य नियमान्तर्गते सम्पन्ना भवति।

प्रलेखक्रयनीतिः

पुपुस्तकालयक्रयसमीत्यनुसंशया एवं सक्षमप्राधिकार्यनुमत्युपरान्तानुमोदितनीत्यनुसारेण प्रलेखाः क्रीयन्ते।