School of Darshan

दर्शनसंकाये नव विषयाणाम् अध्ययनम् अध्यापनम् च अष्टविभागेषु भवति। एते अष्टविभागाः सन्ति। न्यायवैशेषिकविभागः, सांख्यायोगविभागः, अद्वैतवेदान्तविभागः, विशिष्टाद्वैतवेदान्तविभागः, जैनदर्शनविभागः, सर्वदर्शनविभागः, मीमांसाविभागः, योगविभागश्च। भारतीयसनातन ज्ञानानां विविध्परम्पराणामध्ययनमध्यापनम् च दर्शनसंकाये भवति। वस्तुतः भारतीयदार्शनिकविधनां सि(ान्तान् स्वीकृत्य अनुसंधनं समाजोपयोगिनः ज्ञानस्य नूतनतत्त्वानां निर्माणमन्वेषण×च अत्रौव संजायते। विशेषतः उपर्युक्ताः विभागाः तत्तच्छात्रोस्तु विशेषज्ञतां ददति। योगविभागः हठयोगप(तौ दक्षतां प्रददाति। एवं च सर्वदर्शनविभागः भारतीयदर्शनेषु सामान्यज्ञानमथच दक्षतां सम्पादयति।