समस्यानिवारणप्रकोष्ठः

निम्नलिखितसामान्यसिद्धांतानां पालनाय शिकायत निवारणप्रकोष्ठः स्थापितो वर्तते :-

  1. परिसरसमुदायः गर्हनिवारणतंत्रविषये संपूर्णतया सूचयितव्यः।
  2. छात्रेण/ कर्मचारिणा कृतस्य प्रत्येकं गर्हस्य पंजीकरणं तथा स्वीकारः कर्तव्यः।
  3. सामान्यनियमानुसारं यस्य कस्यापि गर्हस्य निवारणं मासत्रयाभ्यन्तरे एव करणीयः ततोपि अधिकः कालः न स्वीकार्यः।
  4. सदस्याध्यक्षसंबंधिगर्हस्य निवारणं प्रकोष्ठस्य सचिवेन निश्चितसमये न्यूनातिन्य़ूनं सप्ताहे एकवारं व्यक्तिगतरूपेण गर्हश्रवणाय स्वात्मानं स्वतंत्ररूपेण उपलब्धं कारणीयम्।

जी.आर.सी.एस. इत्यस्य शक्तयः एवं कार्याणि -

  1. छात्रैः अथवा कर्मचारिभिः लिखितस्य अथवा हस्ताक्षरितस्य गर्हस्य व्यक्तिगतरूपेण अथवा एकेन समूहेन साक्षात्प्रभाविन्याः याचिकायाः विषये विचारणाय।
  2. गर्हाणां , अनुशंसनं कुर्यात् तथा च संबंधिताधिकारिणं सूचयेत्- कुलपतिम्, शैक्षणिकपरिषदम् तथा च कार्यकारिपरिषदम् येन तेषां निवारणं तथा च उपयुक्तं संज्ञानं भवेत्।
  3. यदि आरोपिताः गर्हाः मिथ्यात्वेन सिद्धाः तर्हि गर्हकर्तुः विरुद्धं संज्ञानं भवेत्।।

गर्हनिवारणप्रकोष्ठः - छात्रः

  1. संकायस्य वरिष्ठतमाः अध्यक्षाः – अध्यक्षः
  2. डीन, छात्रकल्याणः - सदस्यः
  3. सम्बंधितसंकायस्य अध्यक्षः (डीन- विशेषामंत्रितः) - सदस्यः
  4. कुलानुशासकः – सदस्यः
  5. एकया महिलाशिक्षिकया सहितं कुलपतिद्वारा नामांकितौ द्वौ जनौ – सदस्यः
  6. SC / ST / OBC इत्यस्य प्रतिनिधिशिक्षकः – सदस्यः
  7. सहायककुलसचिवः (शैक्षिकम्) - सदस्यसचिवः

शिकायतनिवारण प्रकोष्ठ: शिक्षक

  1. संकायाध्यक्षानां वरिष्ठतमः अध्यक्षः - अध्यक्षः
  2. द्वौ वरिष्ठतमौ प्राध्यापकौ - सदस्यौ
  3. वरिष्ठतमः सहप्राध्यापकः - सदस्यः
  4. वरिष्ठतमः सहप्राध्यापकः - सदस्यः
  5. महिलाशिक्षिकानां प्रतिनिधिशिक्षिका – सदस्या
  6. SC / ST / OBC इत्यस्य प्रतिनिधिशिक्षकः – सदस्यः
  7. सहायक कुलसचिव (शैक्षिक) - सदस्य सचिव

शिकायतनिवारणप्रकोष्ठः : अशिक्षणकर्मचारी

  1. वरिष्ठतमः संकायाध्यक्षः (डीन) - अध्यक्षः
  2. उपकुलसचिवः (शासन) अथवा अथवा तन्नामांकितः - सदस्यः
  3. सहायकाभियंता - सदस्यः
  4. वरिष्ठतमः सहायककुलसचिवः - सदस्यः
  5. वरिष्ठतमा महिलाकर्मचारिणी – सदस्या
  6. SC / ST / OBC इत्यस्य प्रतिनिधिकर्मचारी - सदस्यः
  7. वरिष्ठतमः अनुभागाधिकारी - सदस्यसचिवः

शिकायतों के निवारण की प्रक्रिया

छात्रों और हितधारकों की शिकायतों का निवारण विश्वविद्यालय की सर्वोच्च प्राथमिकता है। छात्रों की शिकायतों के निस्तारण का जिम्मा डीन-स्टूडेंट वेलफेयर को सौंपा गया है। स्टाफ और अन्य सदस्यों की शिकायतों को विधिवत गठित समितियों द्वारा नियंत्रित किया जाता है।