अभियान्त्रिकानुभागः

लक्ष्यं तथा च उद्देश्यम्

विश्वविद्यालयस्य निर्माणविभागः भवनं, गृहनिर्वाहः उद्यानीकरणम् इत्यादीनां नागरिककार्याणाम् आयोजनम्, निर्माणम्, निरीक्षणं पुनर्निर्माणम् इत्यादिकार्याणां पर्यवेक्षणाय संस्थापितो वर्तते।

विश्वविद्यालयस्य निर्माणविभागः "मूलकार्याणि", भवनानां "विशेषकार्यपुनर्निर्माणम्" तथा च अन्यसर्वाण्यपि "निरीक्षणकार्याणि" इत्यादिषु विषयेषु भवनानां यथोचितां स्थितिं परिपालयितुं निष्पादनाधिकारं वहति।

अवधेयांशः - सिविलकार्याणाम् अर्थः अस्ति - विद्युत्, वातानुकूलनम्, प्लंबिंग, सेनेटरी वर्क्स, परिसरभित्तिः, अग्निशमनम्, आन्तरिकं नवीकरणम्, भूनिर्माणम्, पुनर्वासः तथा च अन्यैः विविधैः कार्यैः सहितं भवननिर्माणकार्यम्।

भूमिः एवं भवनम्

विश्विद्यालपरिसरः, दक्षिणपश्चिमदेहल्यां शहीद-जीत-सिंह-मार्गे कुतुब-इंस्टीट्यूशनल-एरिया इत्यस्मिन् स्थाने प्लॉट नंबर B-4 इत्यस्मिन् 10.65 एकड़परिमिते क्षेत्रे विस्तृतो वर्तते। अतिथिगृहम्, छात्रावासः 4 शैक्षणिकभवनानि, 8 आवासीयभवनानि च सन्ति। सर्वाण्यपि भवनानि मार्गेण संबद्धानि सन्ति। परिसरे डीजी सेट, ट्यूबवेल्स तथा च सीवेज ट्रीटमेंट प्लांट इत्येतेषां निर्वाहेन 24 घण्टां यावत् विद्युतः जलस्य च उपलब्धता सुनिश्चिता कृता वर्तते। परिसरे उचितबाह्यप्रकाशव्यवस्था ऊर्जाकुशल-उच्चप्रकाशव्यवस्थामाध्यमेन सुनिश्चितं क्रियते। वर्षाजलसंचयनप्रणाली 120 केएलडीएसटीपी कृत्वा जलस्य संरक्षणं सुनिश्चितं क्रियते। हरित-ऊर्जायाः वर्धनहेतुः 150 केडब्ल्यूपी रूफ टॉप सोलर पावर प्लांट आरब्धमस्ति।

वर्तमाने विश्विद्यालये 4 शैक्षणिकभवनानि सन्ति -

  1. 1. शैक्षणिकसदनम्: इदं 3431.81 वर्गमीटरपरिमिते क्षेत्रे निर्मितं सर्वाधिकं पुरातनं द्वितलभवनं वर्तते। एतस्मिन् शैक्षणिकानुसंधानपुस्तकालयविभागाः वर्तन्ते। एतस्मिन् भवने दर्शनस्य साहित्यस्य संस्कृतेः च संकायस्य समायोजनं क्रियते।
  2. 2. सारस्वतसाधनासदनम्: इदं 4031.26 वर्गमीटरपरिमिते क्षेत्रे निर्मितं पञ्चतलीयं (B + G + 3) भवनं वर्तते। अस्मिन् कुलपतिसचिवालयः, महिलाध्ययनकेन्द्रम्, योगसभागारः, एनसीसी इत्यस्य प्रभारिकक्षः, सङ्गणककेन्द्रं, तिस्रः संगणकप्रयोगशालाः, परीक्षाविभागः, सम्मेलनकक्षः, समितिकक्षः इत्यादयः च सन्ति।
  3. 3. बृहस्पतिभवनम्: एतत् 410 वर्गपरिमिते क्षेत्रे निर्मितं द्वितलं सदनं वर्तते। एतस्मिन्, वेदस्य एवं च पौरोहित्यस्य विभागः वर्तते। कर्मकाण्डप्रयोगशालायाः एकः सभागारः अपि वर्तते।
  4. 4. स्वर्णजयन्तीसदनम्: इदमेकं पञ्चतलीयं (B + G + 3) भवनमस्ति यत् 6307 वर्गमीटरपरिमिते क्षेत्रे निर्मितमस्ति। एतस्मिन् अनेके प्रशासनिकाः कार्यालयाः सन्ति। यथा – प्राशासनिकप्रकोष्ठः, वित्तीयप्रकोष्ठः, शैक्षणिकप्रकोष्ठः, विकासीयप्रकोष्ठः, सांखिकीयप्रकोष्ठः, केन्द्रीयभण्डारः, कुलसचिवस्य तथा च वित्ताधिकारिणः कुलानुशासककार्यालयः, पण्डितमदनमोहनमालवीयराष्ट्रियाध्यापकप्रशिक्षणमिशन-योजनान्तर्गत-शिक्षकाधिगमकेन्द्रम्, आधुनिकज्ञानप्रकोष्ठः, विज्ञानसङ्कायः, ज्योतिषविभागः, वास्तुविभागः, व्याकरणविभागः, धर्मशास्त्रविभागः अपि च समितिकक्षः ।

5. आवासीयावासाः

विश्वविद्यालये शैक्षणिक-अशैक्षणिककर्मचारीन् सामाजिकं कर्तुं 48 सहकर्म्यावासाः वर्तन्ते। येषु 07 आवासाः टाइप- V इत्यस्य, 08 आवासाः टाइप-IV इत्यस्य, 08 आवासाः टाइप-III इत्यस्य, 08 क्वार्टर टाइप-II इत्यस्य, 16 आवासाः टाइप-I इत्यस्य तथा च एकः कुलपति-आवासः वर्तते|

6. अतिथिगृहम् (विश्रान्तनिलयम्)

विश्विद्यालयपरिसरे द्वितलस्य विश्वविद्यालयीयातिथिगृहस्य भवनमस्ति। एतस्मिन् 10 द्विशय्यायुक्ताः प्रकोष्ठाः एकं अतिविशिष्टः प्रकोष्ठः च वर्तते। अतिथिगृहमिदं शैक्षणिक/शोधकार्यादिगतिविधिनिमित्तमागन्तृभ्यः राष्ट्रियेभ्यः एवं अन्ताराष्ट्रियेभ्यः प्रतिनिधिभ्यः/ सदस्येभ्यः तेषाम् आग्रहे उपलभ्यते|

राष्ट्रीय और अंतर्राष्ट्रीय प्रतिनिधियों / सदस्यों को समायोजित करने की आवश्यकता पर उपलब्ध है, शैक्षणिक और अनुसंधान गतिविधियों के संबंध में अधिमानतः गणमान्य व्यक्तियों का दौरा करना।

7.बालकानां छात्रावासः

विश्विद्यालये 48 कक्षेषु 96 छात्राणां वासाय बालकेभ्यः एकं छात्रावासभवनं वर्तते। अस्य छात्रावासस्य आच्छादितं क्षेत्रं 1843.20 वर्गमीटरपरिनितं वर्तते। अनुसंधातृविद्वद्भ्यः वरिष्ठछात्रेभ्यः 16 एकलोपवेशनाय प्रकोष्ठाः सन्ति; अन्यछात्रेभ्यः 16 प्रकोष्ठेषु द्वौ बालकौ भवतः तथा च 16 प्रकोष्ठेषु त्रयः बालकाः भवन्ति|

8. वेधशाला (वराहमिहिरवेधशाला)

ज्योतिषविभागस्य छात्रेभ्यः सिद्धान्तज्योतिषस्य व्यावहारिकज्ञानप्रदानाय विश्वविद्यालयपरिसरे एका वेधशाला वर्तते। कर्कवलयः, तुलावलयः एवं च मकरवलय इति यन्त्राणि विभिन्नराशिविषये ज्ञातुं साहाय्यं करोति।

9. एच.टी. उपस्थानकभवनम्

विश्विद्यालये 11 केवी क्षमतायाः वन एच.टी. उपस्थानकं वर्तते। एतस्मिन् द्वयं 1000 केवीए इत्यस्य ट्रांसफार्मर, एच इति। टी। पैनल्स, एल। टी। पैनल्स, ऑटो करेक्टिंग पैनल, तीन डी। जी। इत्यादि संस्थापितं वर्तते येन परिसरे विद्युतः की निर्बाधापूर्तिं कर्तुं शक्यते।

10. जलोपचारसंयंत्रः

विश्विद्यालयेन अनावासीयभवनस्य शौचालयस्य जलस्य प्रवहनाय विद्यापीठपरिसरस्य भोजनालय्-स्नानागार-शौचालयादि माध्यमेन उत्पन्नस्य अपशिष्टस्य जलस्य पुनरुपयोगाय 2007-08 तमे वर्षे फिल्टर प्रेस इत्यनेन सह 120 किलोलीटरपरिमितं प्रतिदिनमिति क्षमतायाः सीवेज ट्रीटमेंट प्लांट संस्थापितं वर्तते। तथा च उद्यानीकरणोद्देश्येनापि।

11. विश्विद्यालयप्रांगणे वर्षाजलसंचयनकूपः

विश्विद्यालयेन संपूर्णं परिसरे उचितायाः वर्षाजलसंचयनप्रणाल्याः व्यवस्था कृतो वर्तते।

12. अग्निशमनस्य व्यवस्था

सर्वाण्यपि वृद्धियुक्तानि भवनानि सुलभेन / मैनुअल फायर फाइटिंग एक्सटिंग्यूसर इत्यनेन सुसज्जितानि क्रियन्ते, अपितु बेसमेंट + चतुष्तलभवनानि (सारस्वतसाधनासदनं स्वर्णजयंतीसदनञ्च) दुर्भाग्यपूर्णाग्निदुर्घटनां अवरोद्धुं स्मोकडिटेक्शन, स्प्रिंकलर और डाउन कॉमर हाइड्रेंट सिस्टम इत्यनेन सुसज्जितानि सन्ति ।

13. भविष्यतः योजनाः:

  1. (i) एकः 200 शय्यावान् बालिकाछात्रावासः,
  2. ,

  3. (ii) एकः 200 शय्यावान् बालकच्छात्रावासः
  4. ,

  5. (iii) एकः 200 शय्यावान् छात्रावासः, एकः 200 शिक्षाशास्त्रिच्छात्राणां छात्रावासः, द्वयोः शैक्षणिकभवनयोः एकः व्यावसायिकविस्तरः एवं च एक बहूद्देश्यीयभवनम्।
  6. विश्विद्यालयेन वर्तमानस्य भविष्यष्य च आवश्यकतां पूरयितुम् उपर्युक्तभवनानां निर्माणस्य निर्णयः स्वीकृतो वर्तते। तदनुसारं, सीपीडब्ल्यूडी इत्य्स्मात् अनुमानं प्रस्तोतुम् अनुरोधः कृतो वर्तते। उपर्युक्तेभ्यः भवनेभ्यः सीपीडब्ल्यूडी इत्यतः प्राप्तानुमानं एचईएफए इत्यनेन माध्यमेन अस्य स्वीकृतये एमएचआरडी समक्षं प्रस्तुतानि आसन्। एमएचआरडी इत्यनेन बहूद्देशीयभवनं विहाय अन्यासां चतसृणां परियोजनानां कृते स्वीकृतिः प्रदत्ता वर्तते।

स्टाफविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 श्री सन्तोषकुमारः अभियांत्रिकी बहुकार्यकर्मचारी
2 श्री अञ्जनीकुमारः अभियांत्रिकी सहायकाभियन्ता
3 श्री बिजेंद्रसिंहराना अभियांत्रिकी पंपचालकः
4 श्री राहुलरायः अभियांत्रिकी कनिष्टलिपिकः
5 श्री सतीश अभियांत्रिकी बहुकार्यकर्मचारी
6 श्री चन्द्रभूषणतिवारी अभियांत्रिकी इलेक्ट्रीशियन
7 श्री दीपकः अभियांत्रिकी बहुकार्यकर्मचारी
8 श्री नरेन्द्रपालः अभियांत्रिकी कनिष्ठाभियन्ता (इलेक्ट्रिकल)
9 श्री धीरजसिंहः अभियांत्रिकी बहुकार्यकर्मचारी
10 श्री रमाकान्त उपाध्यायः अभियांत्रिकी अधिशाषी अभियन्ता (सिविल)
11 श्री ओम्केश्वरतिवारी अभियांत्रिकी कनिष्टलिपिकः
12 श्री अंशुमनघुर्नियालः अभियांत्रिकी वरिष्टलिपिकः
13 श्री नरेशकुमारः अभियांत्रिकी बहुकार्यकर्मचारी
14 श्रीमती संध्यासिंहः अभियांत्रिकी कनिष्ठाभियन्ता (सिविल)