School of Adhunik Vidya

आधुनिकज्ञानविभागः आधुनिकविद्यासंकायस्य अंतर्गततया कार्यरतम् अस्ति | अस्मिन् विभागे शास्त्रीस्तरस्य विद्यार्थिनां कृते पर्यावरण-सङ्गणकविज्ञानयोः तथा आचार्य-विशिष्टाचार्य-विद्यावारिधिस्तरस्य विद्यार्थिनां कृते सङ्गणकविज्ञानस्य शिक्षा प्रदीयते | विभागस्यास्य मुख्यम् उद्देश्यमस्ति यत् संस्कृतस्य छात्र-छात्राणां कृते विज्ञानक्षेत्रे गुणात्मकशिक्षायाः प्रदानं, येन ते सूचना-प्रौद्योगिक्याः आधुनिकयुग आजीविकायाः समुचितावसरं प्राप्नुयुः