मानविकीविभागः

विश्विद्यालय: आधुनिकभाषाणां, साहित्य-समाजशास्त्र-राजनीतिविज्ञान-सामाजिकविषयाणां निरन्तरोन्नयनस्य उद्देश्यं पूरयितुं मानविकीविभागस्य स्थापना कृतास्ति | अस्मिन् विभागे आधुनिकभाषाणां (हिंदी-आंग्लादीनां) साहित्य-समाजशास्त्र-राजनीतिविज्ञानानाम् अध्यापनं भवति | कस्याश्चित् व्यापकोदारशिक्षा-प्रणाल्याः  अन्तर्गततया विद्यार्थिनां कृते अनेकशास्त्रीय(विहित)विषयैः सार्धं मानविकीविषयाणाम् अध्यापनमपि अत्यावशकं वर्तते । छात्र-छात्राणां नैतिक-सामाजिक-बौद्धिकज्ञानं विकसितुं अस्य विषयस्य अध्यापनं कार्यते | अनेन छात्र-छात्राणां व्यक्तित्वस्य विकासः न केवलम् आजीविकायाः प्राप्त्यर्थम् अपि तु राष्ट्रस्य उत्तमनागरिकत्वसंवर्धनार्थमपि उपयोगो भवति |

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 मीनू कश्यप प्रो. मीनू कश्यप मानविकीविभागः आचार्यः
2 जगदेवकुमारशर्मा प्रो. जगदेवकुमारशर्मा मानविकीविभागः आचार्यः
3 मीनू कश्यप प्रो. मीनू कश्यप मानविकीविभागः आचार्यः
4 अभिषेकतिवारी डॉ अभिषेकतिवारी मानविकीविभागः सहायकाचार्यः
5 वन्दना शुक्ला श्रीमती वन्दना शुक्ला मानविकीविभागः सहायकाचार्यः