विश्विद्यालय: आधुनिकभाषाणां, साहित्य-समाजशास्त्र-राजनीतिविज्ञान-सामाजिकविषयाणां निरन्तरोन्नयनस्य उद्देश्यं पूरयितुं मानविकीविभागस्य स्थापना कृतास्ति | अस्मिन् विभागे आधुनिकभाषाणां (हिंदी-आंग्लादीनां) साहित्य-समाजशास्त्र-राजनीतिविज्ञानानाम् अध्यापनं भवति | कस्याश्चित् व्यापकोदारशिक्षा-प्रणाल्याः अन्तर्गततया विद्यार्थिनां कृते अनेकशास्त्रीय(विहित)विषयैः सार्धं मानविकीविषयाणाम् अध्यापनमपि अत्यावशकं वर्तते । छात्र-छात्राणां नैतिक-सामाजिक-बौद्धिकज्ञानं विकसितुं अस्य विषयस्य अध्यापनं कार्यते | अनेन छात्र-छात्राणां व्यक्तित्वस्य विकासः न केवलम् आजीविकायाः प्राप्त्यर्थम् अपि तु राष्ट्रस्य उत्तमनागरिकत्वसंवर्धनार्थमपि उपयोगो भवति |
मानविकीविभागः
संकायविवरण:
क्रमांक: | चित्रम् | नाम | विभाग | पद |
---|---|---|---|---|
1 | ![]() |
प्रो. मीनू कश्यप | मानविकीविभागः | आचार्यः |
2 | ![]() |
प्रो. जगदेवकुमारशर्मा | मानविकीविभागः | आचार्यः |
3 | ![]() |
प्रो. मीनू कश्यप | मानविकीविभागः | आचार्यः |
4 | ![]() |
डॉ अभिषेकतिवारी | मानविकीविभागः | सहायकाचार्यः |
5 | ![]() |
श्रीमती वन्दना शुक्ला | मानविकीविभागः | सहायकाचार्यः |