वित्त अधिकारी

श्रीसंतोषकुमारश्रीवास्तव:

श्री संतोषकुमार श्रीवास्तवः ९ अगस्त २०२३ दिनाङ्के श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयस्य वित्तपदाधिकारीरूपेण कार्यभारं स्वीकृतवान् ।
अस्मिन् विश्वविद्यालये नियुक्तेः पूर्वं सः उत्तराखण्डस्य श्रीनगरस्य हेमवतीनन्दन बहुगुणा गढ़वाल केन्द्रीयविश्वविद्यालये एवमेव पदं कार्यं कुर्वन् आसीत् ।

श्री संतोषकुमार श्रीवास्तवः एकः कुशलः बहुमुखी च व्यावसायिकः अस्ति, यः वाणिज्ये स्नातकोत्तरपदवीं प्राप्तवान्, तथा च स्वस्य सम्पूर्णे शैक्षणिकयात्रायां निरन्तरं उच्चशैक्षणिकउत्कृष्टतां प्रदर्शितवान्। श्री श्रीवास्तवस्य कार्यक्षेत्रस्य आरम्भः भारतसर्वकारस्य भारीउद्योगमन्त्रालयस्य अन्तर्गतं सार्वजनिकक्षेत्रस्य उपक्रमे अभवत्, यत्र सः विंशतिवर्षेभ्यः अधिकं यावत् निगमवित्तविषये वित्तीयलेखाशास्त्रे च स्वकौशलं निखारितवान् बजट, लेखा, लेखापरीक्षा, वार्षिकलेखा इत्यादिषु विषयेषु तस्य विशेषज्ञता अस्ति ।

२००७ तमे वर्षे सः शिक्षाक्षेत्रे प्रवेशं कृत्वा सिलचरस्य राष्ट्रियप्रौद्योगिकीसंस्थायां पदं प्राप्तवान् यत्र सः उपरजिस्ट्रार (लेखा)रूपेण कार्यं कृतवान् तथा च कतिपयान् मासान् यावत् प्रभारी रजिस्ट्रारस्य भूमिकां अपि निर्वहति स्म

२०१२ तमे वर्षे श्री श्रीवास्तवः राजस्थानस्य केन्द्रीयविश्वविद्यालयः अजमेरनगरं गतः, तत्र प्रारम्भे उपनिबंधकत्वेन (वित्तं) कार्यं कृतवान्, अनन्तरं संयुक्तपञ्जीकरणस्य भूमिकां कृतवान् । विश्वविद्यालयस्य वित्तलेखाविभागस्य स्थापनायां नवस्थापिते केन्द्रीयविश्वविद्यालयस्य आन्तरिक/बाह्यलेखापरीक्षा, क्रयणविषयाणि, आधारभूतसंरचनाविकासादिखण्डानि च निरीक्षितुं च तस्य योगदानम् आसीत् २०१९ तमस्य वर्षस्य मध्यभागे प्रतिष्ठापनकार्याणि, भर्ती तथा सम्पत्ति अनुभाग इत्यादीनां अतिरिक्तदायित्वं प्रदत्तम् । तस्य समर्पणस्य क्षमतायाश्च कारणात् राजस्थानस्य केन्द्रीयविश्वविद्यालयेन अपि दीर्घकालं यावत् अधिकारीपदं दत्तम् ।

३५ वर्षाणाम् अधिककालं यावत् विस्तृतं करियरं कृत्वा सः अस्मिन् संस्थायाः वित्तप्रशासनयोः समृद्धम् अनुभवं आनयति । श्री श्रीवास्तवः एकः अनुभवी व्यावसायिकः अस्ति यस्य विशेषज्ञता श्री लालबहादुरशास्त्री राष्ट्रीयसंस्कृतविश्वविद्यालयस्य नवीदिल्लीनगरस्य वित्तीयप्रशासनिकउत्कृष्टतां अग्रे सारयति।

Attachment File: