कुलाधिपतिः

Dr. Hari Gautam

डॉ. हरिगौतमः

MS FRCS (EDIN) FRCS (ENG) FAMS FACS FICS FIACS DSc (HON CAUSA)
  • ----एकः प्रख्यातः उच्चशिक्षाविद्
  • ----एकः प्रख्यातः चिकित्सा-शिक्षाविद्
  • ----एकः प्रतिष्ठितः शैक्षिकप्रशासकः

इदं श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्विद्यालयः नवदेहल्याः सम्मानं वर्तते। अधुना 05 मई, 2017 आरभ्य डॉ. हरिगौतमः अस्माकं नवीनकुलाधिपतित्वेन वर्तते। डा. हरिगौतमः पूर्वाध्यक्षः विश्वविद्यालयानुदानायोगः, पूर्वकुलपतिः, बनारसहिंदूविश्वविद्यालयः पूर्वकुलपततिः किंगजॉर्जचिकित्साविश्वविद्यालयः, लखनऊ, पूर्वकुलाधिपतिः के.आई.आई.टी.विश्वविद्यालयः भुवनेश्वरम् , पूर्वकुलपतिः महात्मागांधी-आयुर्विज्ञानविश्वविद्यालयः एवं प्रौद्योगिकीजयपुरम्, पूर्वाध्यक्षः नेशनल-एकेडमी ऑफ मेडिकलसाइंसेज, पूर्वाध्यक्षः बोर्ड-ऑफ-गवर्नर्स, नेशनल-इंस्टीट्यूट ऑफ टेक्नोलॉजी जालंधरः पूर्वाध्यक्षः सदस्यः च, 25 विश्वविद्यालयानां उप-कुलपतीनां नियुक्तेः अन्वेषणसमितौ सर्वकारस्य पूर्वाध्यक्षः । भारते यूजीसी उच्चशिक्षां च 'रिव्यू एंड रिस्ट्रक्चर'कर्तुं भारतस्य उच्चाधिकारसमितिः, भारते चिकित्साशिक्षया सम्बद्धविषयाः संसदि विलंबितविधेयकानां विषये पूर्वसरकारस्य उच्चशक्तिसमितेः समीक्षां प्रस्तोतुं पूर्वाध्यक्षः भारतसरकारस्य उच्चाधिकारसमितेः अध्यक्षः, भारते चिकित्सामहाविद्यालयेभ्यः न्यूनतममानक-आवश्यकतां संशोधितम्, पूर्व- UPSC सिविल-सेवापरीक्षायाः समीक्षायै भारतसरकारस्य उच्चाधिकारसमितेः सदस्यः, पूर्वभारतसरकारस्य उच्चाधिकारसमितेः सदस्य - पद्मपुरस्कारसमितिः, पद्मपुरस्कारः, पूर्वप्राचर्यः / डीन / चिकित्सामहाविद्यालयानां प्रोफेसर-पदाय व्यक्तीनां नामनि प्रस्तोतुं - आगरा /कर्णपुरम् / झाँसी, पूर्वनिदेशकः, निदेशकः / प्रोफेसर, कार्डियो-थोरेसिक सर्जरी, एसकेआईएमश्रीनगरं, पूर्वकुलपतिः भारतीयहृदय-वक्षीयशल्य चिकित्सकसंघः, पूर्वमानदसलाहकारः कार्डियो-थोरेसिकसर्जरी, सशस्त्रबलचिकित्सासेवा एवं प्राप्तकर्ता बी.सी. रॉय राष्ट्रीयपुरस्कारस्य श्रेण्याम् - ए-एमिनेंटमेडिकलमैन, प्राप्तकर्ता डॉ। बी.सी. भारते कार्डियो-थोरेसिकसर्जरी विकसितं कर्तुं रॉयराष्ट्रीयपुरस्कारः। तस्मै डॉक्टर ऑफ साइंस - D.Sc. (माननीय कोसा) टीईएन विश्वविद्यालयेभ्यः अद्य यावत् 40 विश्वविद्यालयदीक्षांतसमारोहानां संबोधनम् अकुर्वन्। वर्तमानकाले सः महात्मागांधीचिकित्साविज्ञानप्रौद्योगिकीविश्वविद्यालय, जयपुरस्य प्रधानसलाहकारः वर्तते।

Former Chancellors :