प्रशासनानुभागः


प्रशासनानुभागः विश्विद्यालयस्य प्रशासनस्य कश्चन महत्वपूर्णः विभागः वर्तते यः कुलसचिवस्य संरक्षणे कार्यं करोति। सहायककुलसचिवः (प्रशासनम्) अनुभागीयः प्रभारी वर्तते, यः उपकुलसचिवस्य (प्रशासनम्) नियन्त्रणे अनुभागीयकार्याणां पर्यवेक्षणं करोति। खण्डोऽयं मुख्यरूपेण स्थापनायाः तथा च कर्मचारिसेवासंबद्धविषयेषु मेमोरंडम ऑफ एसोसिएशन, विश्वविद्यालयानुदानायोगः, नियामकः समुदायः तथा च भारतसर्वकारः इत्येतेषां नियमानां विनियमानामपि च नीतीनां कार्यान्वयनाय उत्तरदायी वर्तते।

Administration Section 2

SLBSNSU इत्यस्य प्रशासनिकविभागान्तर्गतत्वेन निम्नलिखितानि कार्याणि भवन्ति

  1. शैक्षणिक-अशैक्षणिकसहकर्मिसंब्धसेवाविषये
  2. सहकर्म्यावास्नाम् आवण्टनम्
  3. विश्विद्यालयीयकार्यसंबद्धनीतिगतविषये
  4. प्रशिक्षणनीतिः
  5. कल्याणम्
  6. संकायविषयाः
  7. श्रमशक्तियोजना / आउटसोर्सिंग
  8. सुरक्षा
  9. समवस्त्रम्
  10. वस्तुसत्यापनम्
  11. लेखापरीक्षा
  12. NAAC / समीक्षासमितिः
  13. हिंदी-राजभाषा
  14. संसदः विषयाः
  15. विशिष्टविषयाः
  16. सतर्कताविषयाः
  17. दीक्षान्तसमारोहः
  18. आरक्षणनीतेः कार्यान्वयनम्
  19. एससी / एसटी सेल
  20. दोषपरिष्कारसमितिः
  21. कैडर रिव्यू कमेटी
  22. संस्थानस्य उप-नियमपूर्ति नियमनिर्माणम्
  23. विश्विद्यालयस्य स्थायीवाक्कीलेन सह समन्वये सर्वे अपि विधिविषयाः,
  24. आरटीआई अधिनियमः, 2005
  25. विश्वविद्यालयानुदानायोगः अपि MHRD इत्यनेन सह Liasioning
  26. यूजीसी / मंत्रालयद्वारा समये समये गठिताभिः विभिन्नाभिः समितीभिः सह समायोजनम्
  27. गोष्ठीनां विभिन्नमहत्वपूर्णप्रस्तावानाम् / एजेंडे / मिनटों इत्यादिनिर्माणाय
  28. विश्विद्यालयस्य शैक्षणिकगतिविधिः तथा च दैनन्दिनविषयाणां समायोजनम्
     

स्टाफविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 श्रीमती वन्दना प्रशासनविभागः अनुभागाधिकारी
2 श्री मथुराप्रसादः प्रशासनविभागः बहुकार्यकर्मचारी
3 श्री लोकेशः प्रशासनविभागः कनिष्टलिपिकः
4 श्री दयाचंद प्रशासनविभागः बहुकार्यकर्मचारी
5 श्री श्रीनाथः के. नायरः प्रशासनविभागः वरिष्टलिपिकः
6 श्री कन्गननाथः प्रशासनविभागः बहुकार्यकर्मचारी
7 श्री भीमकुमारः प्रशासनविभागः बहुकार्यकर्मचारी
8 श्री बिनोदकुमारनाथः प्रशासनविभागः बहुकार्यकर्मचारी
9 श्री श्रवणकुमारः प्रशासनविभागः कर्मचारिवाहनचालकः
10 श्री शम्भुदत्तः प्रशासनविभागः पाचकः
11 श्री राजकुमारः प्रशासनविभागः अनुभागाधिकारी
12 श्री तिलकराजः प्रशासनविभागः सहायकः
13 श्रीमती रिचा भसीनः प्रशासनविभागः कनिष्टलिपिकः
14 श्री राजकुमारः प्रशासनविभागः बहुकार्यकर्मचारी
15 श्री बिपिनकुमारत्रिपाठी प्रशासनविभागः शोध-साङ्ख्यिकी-अधिकारी
16 श्री नितिन नागर प्रशासनविभागः बहुकार्यकर्मचारी
17 श्री वैभवः खन्ना प्रशासनविभागः कनिष्टलिपिकः
18 श्री नवलसिंहः प्रशासनविभागः बहुकार्यकर्मचारी
19 श्री गंगाधरमुदुली प्रशासनविभागः बहुकार्यकर्मचारी
20 श्री रोहित वशिष्ठ प्रशासनविभागः बहुकार्यकर्मचारी
21 श्रीमती प्रतिभा प्रशासनविभागः वरिष्टलिपिकः
22 सुश्री नेहा गुसाईं प्रशासनविभागः निजीसहायक
23 श्री अमितकुमारः प्रशासनविभागः बहुकार्यकर्मचारी
24 श्री दिनेशकुमारः प्रशासनविभागः बहुकार्यकर्मचारी
25 श्री जयप्रकाशसिंह प्रशासनविभागः सहायककुलसचिवः
26 श्रीमती सावित्री कुमारी प्रशासनविभागः अनुभागाधिकारी
27 श्रीमती प्रीती यादवः प्रशासनविभागः सहायकः
28 श्री नीतेशः प्रशासनविभागः कनिष्टलिपिकः
29 श्री उप्परापाली कुमारस्वामी प्रशासनविभागः स्वास्थ्यकेन्द्रसहायकः
30 श्रीमती भारती त्रिपाठी प्रशासनविभागः सहायककुलसचिवः
31 श्री धर्मेन्द्रः प्रशासनविभागः सहायकः
32 श्रीमती प्रीती त्यागी प्रशासनविभागः वरिष्टलिपिकः
33 श्री मंजीतसिंहः प्रशासनविभागः सहायककुलसचिवः