विकासानुभागः

विकासानुभागः

विकासविभागः

श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्विद्यालयस्य विकासानुभागः मानवसंसाधनविकासमन्त्रालयस्य / विश्वविद्यालयायोगद्वारा निर्देशितानां योजनानां / कार्यक्रमाणां संचालनाय निर्मितः आसीत् / एतादृशानां कार्यक्रमाणां सुव्यवस्थितरूपेण संचालने अनुभागस्य महत्वपूर्णां भूमिकां वर्तते।

क्रियाकलापाः एवं कर्त्तव्याः -

विकासानुभागस्य कर्तव्येषु मानवसंसाधनविकासमंत्रालयः / विश्वविद्यालयायोगद्वारा निर्देशितानां योजनानाम् / कार्यक्रमाणां च प्रभावीरूपेण कार्यान्वयनम् अन्तर्निहितं वर्तते। अनुभागोऽयम् सम्बन्धेनानेन निर्धारितानां नियमानाम् अनुसारं बाह्य एजंसी/ संस्थानेभ्यः भूमिस्थलस्य, सम्मेलनकक्षस्य तथा च कक्ष्याप्रकोष्ठस्य आवंटनकाकार्यमपि निर्वहति। एतदतिरिच्य अयमनुभागः विश्वविद्यालयायोगस्य विशेषसहायताकार्यक्रमस्य, सेल्फफाइनेंसिंग इत्यादि पाठ्क्रमाणां शिक्षकेभ्यः मानदेयदानम् एवं च संगोष्ठी/सम्मलेनम्/कार्यशाला उत व्याखान-श्रङ्खलादीनां संगठनस्य अपि कार्यं करोति।
विश्विद्यालयस्य स्वास्थ्यनिरीक्षकविभागः, छात्रभोजनालयः, राष्ट्रियसेवायोजना एवं च छात्रसौलभ्यकेन्द्रमपि विकासानुभागेन संचालिताः भवन्ति।

स्टाफविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 श्री महेशकुमारः विकास सहायकः
2 श्री राजेश कुमार विकास सहायक कुलसचिव
3 श्रीमती हिमानी शदानी विकास निजी सचिव