प्रकाशनप्रकोष्ठः

प्रकाशनानुभाग:

1. निम्ना्‌डिगतानां पत्र्किाणां प्रकाशनकार्यम्‌.:-

क्र.सं. पत्र्किा नाम अवधि: ISSN विभाग: टिप्पणी
1 शोधप्रभा: त्रौमासिक(त्रिभाषीय) 0974-8946 शोधविभाग: विश्वविद्यालयानुदानायोगस्य सूच्यां पंजीकृता।
2 सुमंगली: अर्धवार्षिक (त्रिभाषीय) 2229-6336 महिलाअध्ययनकेन्द्र: विश्वविद्यालयानुदानायोगस्य सूच्यां पंजीकृता।
3 भैषज्यज्योतिषमञ्जूषा: अर्धवार्षिक(त्रिभाषीय) 2348-0890 ज्योतिषविभाग: विश्वविद्यालयानुदानायोगस्य सूच्यां पंजीकृता।
4 वास्तुशास्त्राविमर्श: वार्षिक(त्रिभाषीय) 0976-4321 वास्तुशास्त्रविभाग: विश्वविद्यालयानुदानायोगस्य सूच्यां पंजीकृता।

2. ग्रन्थप्रकाशनम्‌:-

  • (क) शोधविभागेन सम्पादितग्रन्थानां निबन्धसंग्रहाणाञ्च प्रकाशनकार्यम्‌।
  • (ख) शिक्षाशास्त्रसंकायस्य छात्रै: छात्राभिश्च प्रस्तुताया: ‘शिक्षाज्योति’ स्मारिकाया: प्रकाशनम्‌।
  • (ग) शोधविभागेन सम्पादितस् ‘विद्यापीठवार्ता’ इति त्रैमासिकसंस्कृतसमाचारपत्रस्य प्रकाशनम्‌।

3. प्रकाशनानां विक्रय:-

  1. (क) प्रकाशितग्रन्थानां पत्रिकाणाञ्च नियमानुसारेण वितरणं, विक्रय:, प्रेषणं, संरक्षणञ्च।
  2. (ख) पाण्डुग्रन्थानां संरक्षणकार्यम्‌ अथ च विदुषामवलोकनाय यथासमयं तेषां प्रदर्शनकार्यम्‌।
  3. (ग) पुस्तकमेलापकेषु सहभागिता।
  4. (घ) प्रगतिमैदानमध्ये समये-समये आयोजितेषु विश्वपुस्तकमेलापकेषु विद्यापीठीयग्रन्थनां प्रदर्शनी। ग्रन्थानां विक्रयणाय ग्रन्थकेन्द्रस्य (स्टाल) संयोजनम्‌।
  5. (ङ) पुस्तकानां सम्यक्‌ व्यवस्थापनं संरक्षणञ्च। विक्रयस्य लेखाकार्य सम्पाद्य आवश्यककार्याय समितिषु उपस्थापनम्‌।