कुलसचिवः

श्री संतोष कुमार श्रीवास्तव

श्री संतोष कुमार श्रीवास्तव

संतोषकुमारश्रीवास्तवमहोदयेन ९ अगस्त २०२३ दिनाङ्के श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयस्य वित्तपदाधिकारीप्रभारः स्वीकृतः।अस्य अतिरिक्तं कुलसचिवः अतिरिक्तप्रभारः अपि नियुक्तः अस्ति w.e.f १४ दिसम्बर २०२३ (A/N)। विश्वविद्यालये प्रवेशात् पूर्वं हेमवतीनन्दन बहुगुणा गढ़वाल केन्द्रीयविश्वविद्यालये श्रीनगर, उत्तराखण्डे सह समाने पदे कार्यरत थे।

श्री संतोषकुमारश्रीवास्तवः एकः अत्यन्तं कुशलः बहुमुखी च व्यावसायिकः अस्ति यस्य वाणिज्ये स्नातकोत्तरपदवी अस्ति, यस्य सम्पूर्णे शैक्षणिकयात्रायां उच्चशैक्षणिकउत्कृष्टतायाः निरन्तरं अभिलेखः अस्ति। श्रीवास्तवस्य कार्यक्षेत्रस्य आरम्भः भारतसर्वकारस्य भारीउद्योगमन्त्रालयस्य अन्तर्गतं सार्वजनिकक्षेत्रस्य उपक्रमेषु अभवत्, यत्र सः विंशतिवर्षेभ्यः अधिकं समयं व्यतीतवान्, निगमवित्तविषये, लेखाशास्त्रे च स्वकौशलं निखारितवान् बजटं, लेखाशास्त्रं, लेखापरीक्षा, वार्षिकलेखानिरीक्षणम् इत्यादिषु क्षेत्रेषु विशेषज्ञतां प्राप्तवान् ।

२००७ तमे वर्षे सः शिक्षाक्षेत्रे संक्रमणं कृतवान्, सिलचर-नगरस्य राष्ट्रियप्रौद्योगिकीसंस्थायां सम्मिलितवान्, यत्र सः प्रायः पञ्चवर्षपर्यन्तं उपरजिस्ट्रार (लेखा)रूपेण कार्यं कृतवान्, केचन मासान् यावत् प्रभारी रजिस्ट्रारस्य भूमिकायां अपि कार्यं कृतवान्

२०१२ तमे वर्षे श्रीवास्तवमहोदयः राजस्थानस्य केन्द्रीयविश्वविद्यालयं अजमेरनगरं गतः, यत्र सः प्रारम्भे उपनिबन्धकरूपेण (वित्तं) कार्यं कृतवान्, अनन्तरं संयुक्तपञ्जीकरणस्य भूमिकां स्वीकृतवान् । विश्वविद्यालयस्य वित्तलेखाविभागस्य स्थापनायां, नवस्थापितस्य केन्द्रीयविश्वविद्यालयस्य आन्तरिक/बाह्यलेखापरीक्षाणां, क्रयणविषयाणां, आधारभूतसंरचनाविकासस्य इत्यादीनां निरीक्षणे तस्य योगदानं महत्त्वपूर्णम् आसीत् २०१९ तमस्य वर्षस्य मध्ये तस्य अतिरिक्तदायित्वं विभक्तम् अस्ति, यत्र स्थापनाविषयाणि, भर्ती, सम्पत्तिखण्डः च सन्ति । तस्य समर्पणस्य क्षमतायाश्च कारणेन राजस्थानस्य केन्द्रीयविश्वविद्यालयस्य वित्तपदाधिकारीरूपेण तस्य न्यासः काफी दीर्घकालं यावत् अभवत् ।

३५ वर्षाणाम् अधिककालं यावत् विस्तृतं करियरं कृत्वा सः अस्मिन् संस्थायाः वित्तप्रशासनयोः अनुभवस्य धनं आनयति । श्रीवास्तवमहोदयः एकः अनुभवी व्यावसायिकः अस्ति, यस्य विशेषज्ञता श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयस्य नवीदिल्लीनगरस्य वित्तीयप्रशासनिकउत्कृष्टतां निरन्तरं चालयति।