राष्ट्रीय-कैडेट-कोर

एन.सी. सी. (राष्ट्रीय-कैडेट-कोर)

विश्विद्यालये एन.सी.सी. प्रशिक्षणव्यवस्थायाः निरिक्षणार्थम् एवं सञ्चालानर्थं एन.सी.सी. अधिकारित्वेन विद्यापीठस्य प्रो. मीनूकश्यपः एवं डॉ. अभिषेकतिवारी कार्यरतौ वर्तेते|

एन.सी.सी. छात्रवर्गस्य गतिविधीनां डॉ. अभिषेकतिवारीभ्यः दायित्वं प्रदत्तम्|

  1. 15 अगस्त, 2018 इत्यस्यां तिथौ 20 कैडेट इत्यनेन विश्विद्यालये गार्ड ऑफ़ ऑनर इति समारोहे भागं स्वीकृत्य माननीयकुलपतिमहोदयेभ्यः सम्मानं प्रदत्तम्|
  2. 29 सितम्बर, 2018 इत्यस्यां तिथौ सर्जिकल स्ट्राइक इत्यस्य वर्षग्रन्थ्यायोज्य 50 कैडेट इत्येतैः मंत्रालयेन प्रेषित m सीडी वाचस्पतिसभागारे प्रदर्शिता एवं विश्विद्यालयस्य वरिष्ठाध्यापकैः कैडेट एते सम्बुद्ध्य सैनिकस्य राष्ट्रप्रेम्णि एवं त्यागे चर्चितम्|
  3. 26 अक्टूबर, 2018 तः 15 कैडेटों एतैः एन.सी.सी. यूनिटप्रयांङ्गणे प्रशिक्षणं प्राप्तम्।|
  4. 24 जून, 2018 तः 2 जुलाई, 2018 पर्यन्तं सीएटीसी कैंपे एन.सी.सी. यूनिटप्रयाङ्गणे प्रशिक्षणं प्राप्तम् |
  5. विश्विद्यालयस्य सप्तदशे दीक्षांतसमारोहे विद्यापीठस्य 25 छात्रकैडेट एते देशस्य सम्मानितराष्ट्रपतिना श्रीरामनाथकोविंदेन गार्ड ऑफ़ ऑनर इत्यस्मात् सम्मानितः|
  6. विश्विद्यालये 26 जनवरी, 2019 इत्यस्मिन् 15 कैडेटों इत्येतैः माननीयकुलपतिः गार्ड ऑफ़ ऑनर इत्यस्मात् सम्मानितः|.
  7. 14 छात्राभिः बी सर्टिफिकेट इत्यस्य परीक्षाम् उत्तीर्य्य विश्विद्यालयगौरवो वर्धितः|