मूल्याङ्कनम्

विश्विद्यालये विभिन्नेषु पाठ्यक्रमेषु नामांकितानां छात्राणां मूल्यांकनं विद्वत्परिषदा निर्धारितमूल्यांकनयोजनायाः अनुसारं क्रियते| परिक्षाः प्रतिवर्षं अप्रैल/मई एवं च नवम्बर/दिसम्बर मासे बार आयोजिताः भवन्ति| छात्राणां मूल्यांकनं कठिनातंरिकमूल्यांकनं तथा च अंतिमसत्रार्धपरीक्षायाः माध्यमेन भवति|

विषयविशेषज्ञाः मूल्यांकनकर्तृरूपेण सूचीबद्धाः क्रियन्ते एवं च परीक्षासमाप्तेः परं झटित्येव उत्तरपुस्तिकानां मूल्यांकनं क्रियते अपि च निर्धारिते समये एव परिणामः उद्घुष्यते|