पौरोहित्यविभागः

‘‘‘वयं राष्ट्रे जागृयाम पुरोहिताः’’ इति श्रुतिघोषेण श्रौतस्मार्त्तकर्मणा अनुष्ठानरूपाक्रिया पौरोहित्यशब्दाभिधेया। अग्निमीडे पुरोहितमित्यादि वेदमन्त्रेण पौरोहित्यस्य महत्ता सर्वानुष्ठानसाधकभूता वर्तते। आचार्ययास्केन ‘‘अध्वर्यु’’ शब्दव्युत्पत्तौ अध्वरं युनक्तीति अध्वर्युः ‘ध्वर’ हिंसायां धातोः न ध्वरतीति अहिंसात्मकयज्ञसम्पादनं मानवकल्याणाय कल्पते। पुरः अग्रे यजमानस्य हितं कल्याणं साधयति यः सः पुरोहितः अथवा पुः पुस्त्रिानगर्योः मण्डलस्य जनपदस्य सर्वाभीष्टकार्यसाधकः पुरोहितः तस्य च कर्म पौरोहित्यम्।

सं शितम्मे ब्रह्म संशितँ वीर्यम्बलम्।
सं शितघ्क्षत्रजिष्णु यस्याहमस्मि पुरोहितः।।

प्राचीनकालादारभ्य यज्ञानुष्ठानादि कार्याणि पुरोहितेनैव सम्पद्यते। वेदप्रतिपादित ज्ञानकाण्डकर्मकाण्डोपासनाकाण्डेषु पौरोहित्यविभागे कर्मकाण्डोपासनाकाण्डयोरध्ययनाध्यापनस्य प्राचुर्यता परिलक्ष्यते।

पौरोहित्य कर्मसम्पादनेन मानवशरीरं शुद्ध सुसंस्कृतं परिमार्जित`च भवति। सुसंस्काराणां तादृशो व्यवहारो न दृश्यते यथा शस्त्रेषु प्राप्यते। पौरोहित्य प्रभावः जन्मजन्मान्तरदिग्दिगन्तविस्तृतः। शास्त्राप्रतिपादित संस्काराणामनुष्ठानेन मानवशरीरः पूतपवित्राकल्षमरहितो भवति।

साम्प्रतिके समाजे अज्ञानवशात् संस्काराणां सम्पादनं न्यूनं दृश्यते,

तस्मादधेतोः समाजकल्याणाय गर्भाधनादिसंस्काराणां पूर्त्तये पौरोहित्य-विभागः नित्यशः प्रयासरतो विद्यते। गर्भाधन पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनकर्णवेधमुण्डनोपयनविवाहादि संस्कारेषु पुरोहितस्य मुख्यानि कर्माणि भवन्ति। एतदतिरिक्तं श्राद्धम्, व्रतम्, प्रायश्चित्तम्, शान्तिः, प्रतिष्ठा, उत्सर्गादिक्रियाणां विविधसोपानं पौरोहित्यविभागेनाध्ययनाध्यापनरूपेण प्रायोगिकेण च सम्पाद्यते।

ऐहिकामुष्मिकफलसाध्नहेतुभूता साधकमनोकामनापरिपूरितामुपासनाविद्यासाधनां कृते सिद्धिदायिकाः भवन्ति। तात्कालिकायुरारोग्याभिवृद्धिवृष्ट्यादिक्रियाणां सम्पादनं सप्तशतीरुद्राभिषेकमृत्यु`जयादिजपानुष्ठानेन क्रियापूर्तिर्भवति। पितृणां कृते श्राद्धम्, पापानां निवृत्तये प्रायश्चितम्, अस्पष्टपापनिवृत्तयेशान्तिः, पर्यावरणशुद्धयर्थं वृक्षाणां रोपणम्, वापीकूपतडागानां प्रतिष्ठोत्सर्गश्च सम्पद्यते। अभीष्टकामनासिदध्यर्थं देवपूजनम्, व्रतादिक`चाचरणं प्रतिष्ठाकार्याणां साधनार्थं यज्ञमण्डपनिर्माणं सर्वतोभद्रादिमण्डलनिर्माणं चतुरस्रदि कुण्डानां निर्माणं परम्परारूपेणाध्यायते। इहलौकिकपारलौकिपुरुषार्थसिदध्यर्थं जनानां कल्याणार्थं केषु-केषु कार्येषु किं-कि`च दानं देयमिति तत्सर्वमत्रपाठ्यते। किं बहुना सनातनपरम्परायां सर्वाणि कर्माणि अस्याः पौरोहित्यविद्यायाः अध्ययनेनैव साधितानि भवन्ति पौरोहित्यविभागे षाण्मासिकपौरोहित्यप्रशिक्षणम् पौरोहित्यडिप्लोमा च सामान्यजनानां कृते ज्ञानाय अध्याप्यते।

अतः सर्वै सनातनधर्मोपासकैः पौरोहित्यशास्त्रास्याध्ययनमवश्यमेव कर्तव्यम्।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 रामराज उपाध्यायः प्रो. रामराज उपाध्यायः पौरोहित्यविभागः आचार्यः
2 बृन्दावनदाशः प्रो. बृन्दावनदाशः पौरोहित्यविभागः आचार्यः